text
stringlengths
0
194
     ततः परजानां पतयः पराभवन्न एकविंशतिः
 
पुरुषश चाप्रमेयात्मा यं सर्वम ऋषयॊ विदुः
     विश्वे देवास तथादित्या वसवॊ ऽथाश्विनाव अपि
 
यक्षाः साध्याः पिशाचाश च गुह्यकाः पितरस तथा
     ततः परसूता विद्वांसः शिष्टा बरह्मर्षयॊ ऽमलाः
 
राजर्षयश च बहवः सर्वैः समुदिता गुणैः
     आपॊ दयौः पृथिवी वायुर अन्तरिक्षं दिशस तथा
 
संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रयः करमात
     यच चान्यद अपि तत सर्वं संभूतं लॊकसाक्षिकम
 
यद इदं दृश्यते किं चिद भूतं सथावरजङ्गमम
     पुनः संक्षिप्यते सर्वं जगत पराप्ते युगक्षये
 
यथर्ताव ऋतुलिङ्गानि नानारूपाणि पर्यये
     दृश्यन्ते तानि तान्य एव तथा भावा युगादिषु
 
एवम एतद अनाद्य अन्तं भूतसंहार कारकम
     अनादि निधनं लॊके चक्रं संपरिवर्तते
 
तरयस तरिंशत सहस्राणि तरयस तरिंशच छतानि च
     तरयस तरिंशच च देवानां सृष्टिः संक्षेप लक्षणा
 
दिवः पुत्रॊ बृहद भानुश चक्षुर आत्मा विभावसुः
     सविता च ऋचीकॊ ऽरकॊ भानुर आशा वहॊ रविः
 
पुत्रा विवस्वतः सर्वे मह्यस तेषां तथावरः
     देव भराट तनयस तस्य तस्मात सुभ्राड इति समृतः
 
सुभ्राजस तु तरयः पुत्राः परजावन्तॊ बहुश्रुताः
     दश जयॊतिः शतज्यॊतिः सहस्रज्यॊतिर आत्मवान
 
दश पुत्रसहस्राणि दश जयॊतेर महात्मनः
     ततॊ दशगुणाश चान्ये शतज्यॊतेर इहात्मजाः
 
भूयस ततॊ दशगुणाः सहस्रज्यॊतिषः सुताः
     तेभ्यॊ ऽयं कुरुवंशश च यदूनां भरतस्य च
 
ययातीक्ष्वाकु वंशश च राजर्षीणां च सर्वशः
     संभूता बहवॊ वंशा भूतसर्गाः सविस्तराः
 
भूतस्थानानि सर्वाणि रहस्यं विविधं च यत
     वेद यॊगं सविज्ञानं धर्मॊ ऽरथः काम एव च
 
धर्मकामार्थ शास्त्राणि शास्त्राणि विविधानि च
     लॊकयात्रा विधानं च संभूतं दृष्टवान ऋषिः
 
इतिहासाः सवैयाख्या विविधाः शरुतयॊ ऽपि च
     इह सर्वम अनुक्रान्तम उक्तं गरन्थस्य लक्षणम
 
विस्तीर्यैतन महज जञानम ऋषिः संक्षेपम अब्रवीत
     इष्टं हि विदुषां लॊके समास वयास धारणम
 
मन्वादि भारतं के चिद आस्तीकादि तथापरे
     तथॊपरिचराद्य अन्ये विप्राः सम्यग अधीयते
 
विविधं संहिता जञानं दीपयन्ति मनीषिणः
     वयाख्यातुं कुशलाः के चिद गरन्थं धारयितुं परे
 
तपसा बरह्मचर्येण वयस्य वेदं सनातनम
     इतिहासम इमं चक्रे पुण्यं सत्यवती सुतः
 
पराशरात्मजॊ विद्वान बरह्मर्षिः संशितव्रतः
     मातुर नियॊगाद धर्मात्मा गाङ्गेयस्य च धीमतः
 
कषेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा
     तरीन अग्नीन इव कौरव्याञ जनयाम आस वीर्यवान
 
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरम एव च
     जगाम तपसे धीमान पुनर एवाश्रमं परति
 
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम
     अब्रवीद भारतं लॊके मानुषे ऽसमिन महान ऋषिः
 
जनमेजयेन पृष्टः सन बराह्मणैश च सहस्रशः
     शशास शिष्यम आसीनं वैशम्पायनम अन्तिके
 
स सदस्यैः सहासीनः शरावयाम आस भारतम
     कर्मान्तरेषु यज्ञस्य चॊद्यमानः पुनः पुनः
 
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम
     कषत्तुः परज्ञां धृतिं कुन्त्याः सम्यग दवैपायनॊ ऽबरवीत
 
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम
     दुर्वृत्तं धार्तराष्ट्राणाम उक्तवान भगवान ऋषिः
 
चतुर्विंशतिसाहस्रीं चक्रे भारत संहिताम
     उपाख्यानैर विना तावद भारतं परॊच्यते बुधैः
 
ततॊ ऽधयर्धशतं भूयः संक्षेपं कृतवान ऋषिः
     अनुक्रमणिम अध्यायं वृत्तान्तानां सपर्वणाम
 
इदं दवैपायनः पूर्वं पुत्रम अध्यापयच छुकम
     ततॊ ऽनयेभ्यॊ ऽनुरूपेभ्यः शिष्येभ्यः परददौ परभुः
 
नारदॊ ऽशरावयद देवान असितॊ देवलः पितॄन
     गन्धर्वयक्षरक्षांसि शरावयाम आस वै शुकः