text
stringlengths
0
128k
īśāno yavayā vadham
yuñjanti bradhnam aruṣaṃ carantam pari tasthuṣaḥ
rocante rocanā divi
yuñjanty asya kāmyā harī vipakṣasā rathe
śoṇā dhṛṣṇū nṛvāhasā
ketuṃ kṛṇvann aketave peśo maryā apeśase
sam uṣadbhir ajāyathāḥ
ād aha svadhām anu punar garbhatvam erire
dadhānā nāma yajñiyam
vīḷu cid ārujatnubhir guhā cid indra vahnibhiḥ
avinda usriyā anu
devayanto yathā matim acchā vidadvasuṃ giraḥ
mahām anūṣata śrutam
indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā
mandū samānavarcasā
anavadyair abhidyubhir makhaḥ sahasvad arcati
gaṇair indrasya kāmyaiḥ
ataḥ parijmann ā gahi divo vā rocanād adhi
sam asminn ṛñjate giraḥ
ito vā sātim īmahe divo vā pārthivād adhi
indram maho vā rajasaḥ
indram id gāthino bṛhad indram arkebhir arkiṇaḥ
indraṃ vāṇīr anūṣata
indra id dharyoḥ sacā sammiśla ā vacoyujā
indro vajrī hiraṇyayaḥ
indro dīrghāya cakṣasa ā sūryaṃ rohayad divi
vi gobhir adrim airayat
indra vājeṣu no 'va sahasrapradhaneṣu ca
ugra ugrābhir ūtibhiḥ
indraṃ vayam mahādhana indram arbhe havāmahe
yujaṃ vṛtreṣu vajriṇam
sa no vṛṣann amuṃ caruṃ satrādāvann apā vṛdhi
asmabhyam apratiṣkutaḥ
tuñje-tuñje ya uttare stomā indrasya vajriṇaḥ
na vindhe asya suṣṭutim
vṛṣā yūtheva vaṃsagaḥ kṛṣṭīr iyarty ojasā
īśāno apratiṣkutaḥ
ya ekaś carṣaṇīnāṃ vasūnām irajyati
indraḥ pañca kṣitīnām
indraṃ vo viśvatas pari havāmahe janebhyaḥ
asmākam astu kevalaḥ
endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham
varṣiṣṭham ūtaye bhara
ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai
tvotāso ny arvatā
indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi
jayema saṃ yudhi spṛdhaḥ
vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam
sāsahyāma pṛtanyataḥ
mahāṃ indraḥ paraś ca nu mahitvam astu vajriṇe
dyaur na prathinā śavaḥ
samohe vā ya āśata naras tokasya sanitau
viprāso vā dhiyāyavaḥ
yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate
urvīr āpo na kākudaḥ
evā hy asya sūnṛtā virapśī gomatī mahī
pakvā śākhā na dāśuṣe
evā hi te vibhūtaya ūtaya indra māvate
sadyaś cit santi dāśuṣe
evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā
indrāya somapītaye
indrehi matsy andhaso viśvebhiḥ somaparvabhiḥ
mahāṃ abhiṣṭir ojasā
em enaṃ sṛjatā sute mandim indrāya mandine
cakriṃ viśvāni cakraye
matsvā suśipra mandibhi stomebhir viśvacarṣaṇe
sacaiṣu savaneṣv ā
asṛgram indra te giraḥ prati tvām ud ahāsata
ajoṣā vṛṣabham patim
saṃ codaya citram arvāg rādha indra vareṇyam
asad it te vibhu prabhu
asmān su tatra codayendra rāye rabhasvataḥ
tuvidyumna yaśasvataḥ
saṃ gomad indra vājavad asme pṛthu śravo bṛhat
viśvāyur dhehy akṣitam
asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam
indra tā rathinīr iṣaḥ
vasor indraṃ vasupatiṃ gīrbhir gṛṇanta ṛgmiyam
homa gantāram ūtaye
sute-sute nyokase bṛhad bṛhata ed ariḥ
indrāya śūṣam arcati
gāyanti tvā gāyatriṇo 'rcanty arkam arkiṇaḥ
brahmāṇas tvā śatakrata ud vaṃśam iva yemire
yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam
tad indro arthaṃ cetati yūthena vṛṣṇir ejati
yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā
athā na indra somapā girām upaśrutiṃ cara
ehi stomāṃ abhi svarābhi gṛṇīhy ā ruva
brahma ca no vaso sacendra yajñaṃ ca vardhaya
uktham indrāya śaṃsyaṃ vardhanam puruniṣṣidhe
śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca
tam it sakhitva īmahe taṃ rāye taṃ suvīrye
sa śakra uta naḥ śakad indro vasu dayamānaḥ
suvivṛtaṃ sunirajam indra tvādātam id yaśaḥ
gavām apa vrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ
nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ
jeṣaḥ svarvatīr apaḥ saṃ gā asmabhyaṃ dhūnuhi
āśrutkarṇa śrudhī havaṃ nū cid dadhiṣva me giraḥ
indra stomam imam mama kṛṣvā yujaś cid antaram
vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam