text
stringlengths
0
128k
vṛṣantamasya hūmaha ūtiṃ sahasrasātamām
ā tū na indra kauśika mandasānaḥ sutam piba
navyam āyuḥ pra sū tira kṛdhī sahasrasām ṛṣim
pari tvā girvaṇo gira imā bhavantu viśvataḥ
vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ
indraṃ viśvā avīvṛdhan samudravyacasaṃ giraḥ
rathītamaṃ rathīnāṃ vājānāṃ satpatim patim
sakhye ta indra vājino mā bhema śavasas pate
tvām abhi pra ṇonumo jetāram aparājitam
pūrvīr indrasya rātayo na vi dasyanty ūtayaḥ
yadī vājasya gomata stotṛbhyo maṃhate magham
purām bhindur yuvā kavir amitaujā ajāyata
indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ
tvaṃ valasya gomato 'pāvar adrivo bilam
tvāṃ devā abibhyuṣas tujyamānāsa āviṣuḥ
tavāhaṃ śūra rātibhiḥ praty āyaṃ sindhum āvadan
upātiṣṭhanta girvaṇo viduṣ ṭe tasya kāravaḥ
māyābhir indra māyinaṃ tvaṃ śuṣṇam avātiraḥ
viduṣ ṭe tasya medhirās teṣāṃ śravāṃsy ut tira
indram īśānam ojasābhi stomā anūṣata
sahasraṃ yasya rātaya uta vā santi bhūyasīḥ
agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam
asya yajñasya sukratum
agnim-agniṃ havīmabhiḥ sadā havanta viśpatim
havyavāham purupriyam
agne devāṃ ihā vaha jajñāno vṛktabarhiṣe
asi hotā na īḍyaḥ
tāṃ uśato vi bodhaya yad agne yāsi dūtyam
devair ā satsi barhiṣi
ghṛtāhavana dīdivaḥ prati ṣma riṣato daha
agne tvaṃ rakṣasvinaḥ
agnināgniḥ sam idhyate kavir gṛhapatir yuvā
havyavāḍ juhvāsyaḥ
kavim agnim upa stuhi satyadharmāṇam adhvare
devam amīvacātanam
yas tvām agne haviṣpatir dūtaṃ deva saparyati
tasya sma prāvitā bhava
yo agniṃ devavītaye haviṣmāṃ āvivāsati
tasmai pāvaka mṛḷaya
sa naḥ pāvaka dīdivo 'gne devāṃ ihā vaha
upa yajñaṃ haviś ca naḥ
sa na stavāna ā bhara gāyatreṇa navīyasā
rayiṃ vīravatīm iṣam
agne śukreṇa śociṣā viśvābhir devahūtibhiḥ
imaṃ stomaṃ juṣasva naḥ
susamiddho na ā vaha devāṃ agne haviṣmate
hotaḥ pāvaka yakṣi ca
madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave
adyā kṛṇuhi vītaye
narāśaṃsam iha priyam asmin yajña upa hvaye
madhujihvaṃ haviṣkṛtam
agne sukhatame rathe devāṃ īḷita ā vaha
asi hotā manurhitaḥ
stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ
yatrāmṛtasya cakṣaṇam
vi śrayantām ṛtāvṛdho dvāro devīr asaścataḥ
adyā nūnaṃ ca yaṣṭave
naktoṣāsā supeśasāsmin yajña upa hvaye
idaṃ no barhir āsade
tā sujihvā upa hvaye hotārā daivyā kavī
yajñaṃ no yakṣatām imam
iḷā sarasvatī mahī tisro devīr mayobhuvaḥ
barhiḥ sīdantv asridhaḥ
iha tvaṣṭāram agriyaṃ viśvarūpam upa hvaye
asmākam astu kevalaḥ
ava sṛjā vanaspate deva devebhyo haviḥ
pra dātur astu cetanam
svāhā yajñaṃ kṛṇotanendrāya yajvano gṛhe
tatra devāṃ upa hvaye
aibhir agne duvo giro viśvebhiḥ somapītaye
devebhir yāhi yakṣi ca
ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ
devebhir agna ā gahi
indravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam
ādityān mārutaṃ gaṇam
pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ
drapsā madhvaś camūṣadaḥ
īḷate tvām avasyavaḥ kaṇvāso vṛktabarhiṣaḥ
haviṣmanto araṅkṛtaḥ
ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ
ā devān somapītaye
tān yajatrāṃ ṛtāvṛdho 'gne patnīvatas kṛdhi
madhvaḥ sujihva pāyaya
ye yajatrā ya īḍyās te te pibantu jihvayā
madhor agne vaṣaṭkṛti
ākīṃ sūryasya rocanād viśvān devāṃ uṣarbudhaḥ
vipro hoteha vakṣati
viśvebhiḥ somyam madhv agna indreṇa vāyunā
pibā mitrasya dhāmabhiḥ
tvaṃ hotā manurhito 'gne yajñeṣu sīdasi
semaṃ no adhvaraṃ yaja
yukṣvā hy aruṣī rathe harito deva rohitaḥ
tābhir devāṃ ihā vaha
indra somam piba ṛtunā tvā viśantv indavaḥ
matsarāsas tadokasaḥ
marutaḥ pibata ṛtunā potrād yajñam punītana
yūyaṃ hi ṣṭhā sudānavaḥ
abhi yajñaṃ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā
tvaṃ hi ratnadhā asi
agne devāṃ ihā vaha sādayā yoniṣu triṣu