text
stringlengths
0
128k
pari bhūṣa piba ṛtunā
brāhmaṇād indra rādhasaḥ pibā somam ṛtūṃr anu
taved dhi sakhyam astṛtam
yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḷabham
ṛtunā yajñam āśāthe
draviṇodā draviṇaso grāvahastāso adhvare
yajñeṣu devam īḷate
draviṇodā dadātu no vasūni yāni śṛṇvire
deveṣu tā vanāmahe
draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata
neṣṭrād ṛtubhir iṣyata
yat tvā turīyam ṛtubhir draviṇodo yajāmahe
adha smā no dadir bhava
aśvinā pibatam madhu dīdyagnī śucivratā
ṛtunā yajñavāhasā
gārhapatyena santya ṛtunā yajñanīr asi
devān devayate yaja
ā tvā vahantu harayo vṛṣaṇaṃ somapītaye
indra tvā sūracakṣasaḥ
imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ
indraṃ sukhatame rathe
indram prātar havāmaha indram prayaty adhvare
indraṃ somasya pītaye
upa naḥ sutam ā gahi haribhir indra keśibhiḥ
sute hi tvā havāmahe
semaṃ na stomam ā gahy upedaṃ savanaṃ sutam
gauro na tṛṣitaḥ piba
ime somāsa indavaḥ sutāso adhi barhiṣi
tāṃ indra sahase piba
ayaṃ te stomo agriyo hṛdispṛg astu śantamaḥ
athā somaṃ sutam piba
viśvam it savanaṃ sutam indro madāya gacchati
vṛtrahā somapītaye
semaṃ naḥ kāmam ā pṛṇa gobhir aśvaiḥ śatakrato
stavāma tvā svādhyaḥ
indrāvaruṇayor ahaṃ samrājor ava ā vṛṇe
tā no mṛḷāta īdṛśe
gantārā hi stho 'vase havaṃ viprasya māvataḥ
dhartārā carṣaṇīnām
anukāmaṃ tarpayethām indrāvaruṇa rāya ā
tā vāṃ nediṣṭham īmahe
yuvāku hi śacīnāṃ yuvāku sumatīnām
bhūyāma vājadāvnām
indraḥ sahasradāvnāṃ varuṇaḥ śaṃsyānām
kratur bhavaty ukthyaḥ
tayor id avasā vayaṃ sanema ni ca dhīmahi
syād uta prarecanam
indrāvaruṇa vām ahaṃ huve citrāya rādhase
asmān su jigyuṣas kṛtam
indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣv ā
asmabhyaṃ śarma yacchatam
pra vām aśnotu suṣṭutir indrāvaruṇa yāṃ huve
yām ṛdhāthe sadhastutim
somānaṃ svaraṇaṃ kṛṇuhi brahmaṇas pate
kakṣīvantaṃ ya auśijaḥ
yo revān yo amīvahā vasuvit puṣṭivardhanaḥ
sa naḥ siṣaktu yas turaḥ
mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṅ martyasya
rakṣā ṇo brahmaṇas pate
sa ghā vīro na riṣyati yam indro brahmaṇas patiḥ
somo hinoti martyam
tvaṃ tam brahmaṇas pate soma indraś ca martyam
dakṣiṇā pātv aṃhasaḥ
sadasas patim adbhutam priyam indrasya kāmyam
sanim medhām ayāsiṣam
yasmād ṛte na sidhyati yajño vipaścitaś cana
sa dhīnāṃ yogam invati
ād ṛdhnoti haviṣkṛtim prāñcaṃ kṛṇoty adhvaram
hotrā deveṣu gacchati
narāśaṃsaṃ sudhṛṣṭamam apaśyaṃ saprathastamam
divo na sadmamakhasam
prati tyaṃ cārum adhvaraṃ gopīthāya pra hūyase
marudbhir agna ā gahi
nahi devo na martyo mahas tava kratum paraḥ
marudbhir agna ā gahi
ye maho rajaso vidur viśve devāso adruhaḥ
marudbhir agna ā gahi
ya ugrā arkam ānṛcur anādhṛṣṭāsa ojasā
marudbhir agna ā gahi
ye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ
marudbhir agna ā gahi
ye nākasyādhi rocane divi devāsa āsate
marudbhir agna ā gahi
ya īṅkhayanti parvatān tiraḥ samudram arṇavam
marudbhir agna ā gahi
ā ye tanvanti raśmibhis tiraḥ samudram ojasā
marudbhir agna ā gahi
abhi tvā pūrvapītaye sṛjāmi somyam madhu
marudbhir agna ā gahi
ayaṃ devāya janmane stomo viprebhir āsayā
akāri ratnadhātamaḥ
ya indrāya vacoyujā tatakṣur manasā harī
śamībhir yajñam āśata
takṣan nāsatyābhyām parijmānaṃ sukhaṃ ratham
takṣan dhenuṃ sabardughām
yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ
ṛbhavo viṣṭy akrata
saṃ vo madāso agmatendreṇa ca marutvatā
ādityebhiś ca rājabhiḥ
uta tyaṃ camasaṃ navaṃ tvaṣṭur devasya niṣkṛtam